A 622-2 Bhasmādipravāhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 622/2
Title: Bhasmādipravāhavidhi
Dimensions: 29 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/494
Remarks:


Reel No. A 622-2 Inventory No. 10481

Title Bhasmapravāhavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Complete

Size 29.0 x 11.5 cm

Folios 8

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/494

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ atha bhasmapravāhavidhiḥ ||

bali biayake ācāryyena || kalaṃka bali ||     || (2)

ācamana ||

oṃ hrāṃ ātmatatvāya svāhā ||

hrīṃ vidyātatvāya svāhā ||

hruṃ śivata(3)tvāya svāhā ||     ||

sūryyārgha || adyādi ||

mānavagotra yajamānyā śrī 3 a(4)nantavatodyāpana sahasrāhuti ahorātra yagne ṛtuntare bhasma nadī pravā(5)ha valyārccana nimityarthaṃ kartuṃ kulamāttāṇḍa bhairavāya arghaṃ namaḥ ||     || (fol. 1v1–5)

End

ambe pūrvvagataṃ bhagavati caitanya rupātmako

jñānachā (2) vahudhā harihara brahmamarīci trayaṃ |

bhāsva bhairava paṃkajan tad anuca śrīyogi(3)nī pañcakaṃ

candrārkvācamarīci ṣaṭka cimaraṃ māṃ pātu nityaṃ śrīkujaḥ ||     ||

bali vi(4)sarjjana || bali karaṃkasa choya ||     ||

iti karaṃkabali samāptaḥ ||     || (fol. 8v1–4)

Colophon

Microfilm Details

Reel No. A 622/2

Date of Filming 05-09-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 22-03-2007

Bibliography